सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥ সৌরাষ্ট্রে সোমনাথং চ শ্রীশৈলে মল্লিকার্জুনম্ । উজ্জয়িন্যাং মহাকালমোঙ্কারমমলেশ্বরম্ [...]
স্তোত্রম্
आदौ कर्मप्रसङ्गाৎ कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यद् यद् वै तत्र दुःखं व्यथयति [...]
ओँ कारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदञ्चै व ‘ओँ’–काराय नमो नमः ॥ १ ॥ ওঁ কারং বিন্দুসংযুক্তং [...]
শ্রী শিব চালীসা হচ্ছে পরমেশ্বর ভগবান শিবের প্রতি নিবেদিত চল্লিশটি শ্লোকের সমন্বয়ে কবি অযোধ্যাদাস রচিত একটি স্তোত্রম্ । যেখানে [...]
वशिष्ठ उवाच। विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ १ ॥ বশিষ্ঠ উবাচ। [...]